Original

एतस्मिन्नन्तरे चैव रजः समभिवर्तत ।उष्णां तीव्रां सहस्रांशोश्छादयद्गगने प्रभाम् ॥ ८ ॥

Segmented

एतस्मिन्न् अन्तरे च एव रजः समभिवर्तत उष्णाम् तीव्राम् सहस्रांशोः छादयद् गगने प्रभाम्

Analysis

Word Lemma Parse
एतस्मिन्न् एतद् pos=n,g=n,c=7,n=s
अन्तरे अन्तर pos=n,g=n,c=7,n=s
pos=i
एव एव pos=i
रजः रजस् pos=n,g=n,c=1,n=s
समभिवर्तत समभिवृत् pos=v,p=3,n=s,l=lan
उष्णाम् उष्ण pos=a,g=f,c=2,n=s
तीव्राम् तीव्र pos=a,g=f,c=2,n=s
सहस्रांशोः सहस्रांशु pos=n,g=m,c=6,n=s
छादयद् छादय् pos=va,g=n,c=1,n=s,f=part
गगने गगन pos=n,g=n,c=7,n=s
प्रभाम् प्रभा pos=n,g=f,c=2,n=s