Original

नचिरात्तं हनिष्यामि रावणं निशितैः शरैः ।पौलोम्याः पितरं दृप्तं शतक्रतुरिवारिहा ॥ ७ ॥

Segmented

नचिरात् तम् हनिष्यामि रावणम् निशितैः शरैः पौलोम्याः पितरम् दृप्तम् शतक्रतुः इव अरि-हा

Analysis

Word Lemma Parse
नचिरात् नचिर pos=a,g=n,c=5,n=s
तम् तद् pos=n,g=m,c=2,n=s
हनिष्यामि हन् pos=v,p=1,n=s,l=lrt
रावणम् रावण pos=n,g=m,c=2,n=s
निशितैः निशा pos=va,g=m,c=3,n=p,f=part
शरैः शर pos=n,g=m,c=3,n=p
पौलोम्याः पौलोमी pos=n,g=f,c=6,n=s
पितरम् पितृ pos=n,g=m,c=2,n=s
दृप्तम् दृप् pos=va,g=m,c=2,n=s,f=part
शतक्रतुः शतक्रतु pos=n,g=m,c=1,n=s
इव इव pos=i
अरि अरि pos=n,comp=y
हा हन् pos=a,g=m,c=1,n=s