Original

जहारात्मविनाशाय वैदेहीं राक्षसाधमः ।वञ्चयित्वा तु पौलोमीमनुह्लादो यथा शचीम् ॥ ६ ॥

Segmented

जहार आत्म-विनाशाय वैदेहीम् राक्षस-अधमः वञ्चयित्वा तु पौलोमीम् अनुह्लादो यथा शचीम्

Analysis

Word Lemma Parse
जहार हृ pos=v,p=3,n=s,l=lit
आत्म आत्मन् pos=n,comp=y
विनाशाय विनाश pos=n,g=m,c=4,n=s
वैदेहीम् वैदेही pos=n,g=f,c=2,n=s
राक्षस राक्षस pos=n,comp=y
अधमः अधम pos=a,g=m,c=1,n=s
वञ्चयित्वा वञ्चय् pos=vi
तु तु pos=i
पौलोमीम् पौलोमी pos=n,g=f,c=2,n=s
अनुह्लादो अनुह्लाद pos=n,g=m,c=1,n=s
यथा यथा pos=i
शचीम् शची pos=n,g=f,c=2,n=s