Original

त्वत्सनाथः सखे संख्ये जेतास्मि सकलानरीन् ।त्वमेव मे सुहृन्मित्रं साहाय्यं कर्तुमर्हसि ॥ ५ ॥

Segmented

त्वद्-सनाथः सखे संख्ये जेता अस्मि सकलान् अरीन् त्वम् एव मे सुहृन् मित्रम् साहाय्यम् कर्तुम् अर्हसि

Analysis

Word Lemma Parse
त्वद् त्वद् pos=n,comp=y
सनाथः सनाथ pos=a,g=m,c=1,n=s
सखे सखि pos=n,g=,c=8,n=s
संख्ये संख्य pos=n,g=n,c=7,n=s
जेता जेतृ pos=a,g=m,c=1,n=s
अस्मि अस् pos=v,p=1,n=s,l=lat
सकलान् सकल pos=a,g=m,c=2,n=p
अरीन् अरि pos=n,g=m,c=2,n=p
त्वम् त्वद् pos=n,g=,c=1,n=s
एव एव pos=i
मे मद् pos=n,g=,c=6,n=s
सुहृन् सुहृद् pos=n,g=m,c=1,n=s
मित्रम् मित्र pos=n,g=n,c=1,n=s
साहाय्यम् साहाय्य pos=n,g=n,c=2,n=s
कर्तुम् कृ pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat