Original

एवं त्वयि न तच्चित्रं भवेद्यत्सौम्य शोभनम् ।जानाम्यहं त्वां सुग्रीव सततं प्रियवादिनम् ॥ ४ ॥

Segmented

एवम् त्वयि न तच् चित्रम् भवेद् यत् सौम्य शोभनम् जानाम्य् अहम् त्वाम् सुग्रीव सततम् प्रिय-वादिनम्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
त्वयि त्वद् pos=n,g=,c=7,n=s
pos=i
तच् तद् pos=n,g=n,c=1,n=s
चित्रम् चित्र pos=a,g=n,c=1,n=s
भवेद् भू pos=v,p=3,n=s,l=vidhilin
यत् यद् pos=n,g=n,c=1,n=s
सौम्य सौम्य pos=a,g=m,c=8,n=s
शोभनम् शोभन pos=a,g=n,c=1,n=s
जानाम्य् ज्ञा pos=v,p=1,n=s,l=lat
अहम् मद् pos=n,g=,c=1,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
सुग्रीव सुग्रीव pos=n,g=m,c=8,n=s
सततम् सततम् pos=i
प्रिय प्रिय pos=n,comp=y
वादिनम् वादिन् pos=a,g=m,c=2,n=s