Original

यथा सुखं पर्वतनिर्झरेषु वनेषु सर्वेषु च वानरेन्द्राः ।निवेशयित्वा विधिवद्बलानि बलं बलज्ञः प्रतिपत्तुमीष्टे ॥ ३७ ॥

Segmented

यथा सुखम् पर्वत-निर्झरेषु वनेषु सर्वेषु च वानर-इन्द्राः निवेशयित्वा विधिवद् बलानि बलम् बल-ज्ञः प्रतिपत्तुम् ईष्टे

Analysis

Word Lemma Parse
यथा यथा pos=i
सुखम् सुख pos=n,g=n,c=1,n=s
पर्वत पर्वत pos=n,comp=y
निर्झरेषु निर्झर pos=n,g=m,c=7,n=p
वनेषु वन pos=n,g=n,c=7,n=p
सर्वेषु सर्व pos=n,g=n,c=7,n=p
pos=i
वानर वानर pos=n,comp=y
इन्द्राः इन्द्र pos=n,g=m,c=8,n=p
निवेशयित्वा निवेशय् pos=vi
विधिवद् विधिवत् pos=i
बलानि बल pos=n,g=n,c=2,n=p
बलम् बल pos=n,g=n,c=2,n=s
बल बल pos=n,comp=y
ज्ञः ज्ञ pos=a,g=m,c=1,n=s
प्रतिपत्तुम् प्रतिपद् pos=vi
ईष्टे ईश् pos=v,p=3,n=s,l=lat