Original

सुग्रीवस्त्वरितो रामे सर्वांस्तान्वानरर्षभान् ।निवेदयित्वा धर्मज्ञः स्थितः प्राञ्जलिरब्रवीत् ॥ ३६ ॥

Segmented

सुग्रीवस् त्वरितो रामे सर्वांस् तान् वानर-ऋषभान् निवेदयित्वा धर्म-ज्ञः स्थितः प्राञ्जलिः अब्रवीत्

Analysis

Word Lemma Parse
सुग्रीवस् सुग्रीव pos=n,g=m,c=1,n=s
त्वरितो त्वरित pos=a,g=m,c=1,n=s
रामे राम pos=n,g=m,c=7,n=s
सर्वांस् सर्व pos=n,g=m,c=2,n=p
तान् तद् pos=n,g=m,c=2,n=p
वानर वानर pos=n,comp=y
ऋषभान् ऋषभ pos=n,g=m,c=2,n=p
निवेदयित्वा निवेदय् pos=vi
धर्म धर्म pos=n,comp=y
ज्ञः ज्ञ pos=a,g=m,c=1,n=s
स्थितः स्था pos=va,g=m,c=1,n=s,f=part
प्राञ्जलिः प्राञ्जलि pos=a,g=m,c=1,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan