Original

अपरे वानरश्रेष्ठाः संगम्य च यथोचितम् ।सुग्रीवेण समागम्य स्थिताः प्राञ्जलयस्तदा ॥ ३५ ॥

Segmented

अपरे वानर-श्रेष्ठाः संगम्य च यथोचितम् सुग्रीवेण समागम्य स्थिताः प्राञ्जलयस् तदा

Analysis

Word Lemma Parse
अपरे अपर pos=n,g=m,c=1,n=p
वानर वानर pos=n,comp=y
श्रेष्ठाः श्रेष्ठ pos=a,g=m,c=1,n=p
संगम्य संगम् pos=vi
pos=i
यथोचितम् यथोचित pos=a,g=n,c=2,n=s
सुग्रीवेण सुग्रीव pos=n,g=m,c=3,n=s
समागम्य समागम् pos=vi
स्थिताः स्था pos=va,g=m,c=1,n=p,f=part
प्राञ्जलयस् प्राञ्जलि pos=a,g=m,c=1,n=p
तदा तदा pos=i