Original

कुर्वाणा बहुशब्दांश्च प्रहृष्टा बलशालिनः ।शिरोभिर्वानरेन्द्राय सुग्रीवाय न्यवेदयन् ॥ ३४ ॥

Segmented

कुर्वाणा बहु-शब्दान् च प्रहृष्टा बल-शालिनः शिरोभिः वानर-इन्द्राय सुग्रीवाय न्यवेदयन्

Analysis

Word Lemma Parse
कुर्वाणा कृ pos=va,g=f,c=1,n=s,f=part
बहु बहु pos=a,comp=y
शब्दान् शब्द pos=n,g=m,c=2,n=p
pos=i
प्रहृष्टा प्रहृष् pos=va,g=m,c=1,n=p,f=part
बल बल pos=n,comp=y
शालिनः शालिन् pos=a,g=m,c=1,n=p
शिरोभिः शिरस् pos=n,g=n,c=3,n=p
वानर वानर pos=n,comp=y
इन्द्राय इन्द्र pos=n,g=m,c=4,n=s
सुग्रीवाय सुग्रीव pos=n,g=m,c=4,n=s
न्यवेदयन् निवेदय् pos=v,p=3,n=p,l=lan