Original

आवृत्य पृथिवीं सर्वां पर्वतांश्च वनानि च ।आप्लवन्तः प्लवन्तश्च गर्जन्तश्च प्लवंगमाः ।अभ्यवर्तन्त सुग्रीवं सूर्यमभ्रगणा इव ॥ ३३ ॥

Segmented

आवृत्य पृथिवीम् सर्वाम् पर्वतांः च वनानि च आप्लवन्तः प्लवन्तः च गर्जन्तः च प्लवंगमाः अभ्यवर्तन्त सुग्रीवम् सूर्यम् अभ्र-गणाः इव

Analysis

Word Lemma Parse
आवृत्य आवृ pos=vi
पृथिवीम् पृथिवी pos=n,g=f,c=2,n=s
सर्वाम् सर्व pos=n,g=f,c=2,n=s
पर्वतांः पर्वत pos=n,g=m,c=2,n=p
pos=i
वनानि वन pos=n,g=n,c=2,n=p
pos=i
आप्लवन्तः आप्लु pos=va,g=m,c=1,n=p,f=part
प्लवन्तः प्लु pos=va,g=m,c=1,n=p,f=part
pos=i
गर्जन्तः गर्ज् pos=va,g=m,c=1,n=p,f=part
pos=i
प्लवंगमाः प्लवंगम pos=n,g=m,c=1,n=p
अभ्यवर्तन्त अभिवृत् pos=v,p=3,n=p,l=lan
सुग्रीवम् सुग्रीव pos=n,g=m,c=2,n=s
सूर्यम् सूर्य pos=n,g=m,c=2,n=s
अभ्र अभ्र pos=n,comp=y
गणाः गण pos=n,g=m,c=1,n=p
इव इव pos=i