Original

शरभः कुमुदो वह्निर्वानरो रम्भ एव च ।एते चान्ये च बहवो वानराः कामरूपिणः ॥ ३२ ॥

Segmented

शरभः कुमुदो वह्निः वानरो रम्भ एव च एते च अन्ये च बहवो वानराः कामरूपिणः

Analysis

Word Lemma Parse
शरभः शरभ pos=n,g=m,c=1,n=s
कुमुदो कुमुद pos=n,g=m,c=1,n=s
वह्निः वह्नि pos=n,g=m,c=1,n=s
वानरो वानर pos=n,g=m,c=1,n=s
रम्भ रम्भ pos=n,g=m,c=1,n=s
एव एव pos=i
pos=i
एते एतद् pos=n,g=m,c=1,n=p
pos=i
अन्ये अन्य pos=n,g=m,c=1,n=p
pos=i
बहवो बहु pos=a,g=m,c=1,n=p
वानराः वानर pos=n,g=m,c=1,n=p
कामरूपिणः कामरूपिन् pos=a,g=m,c=1,n=p