Original

नलश्चापि महावीर्यः संवृतो द्रुमवासिभिः ।कोटीशतेन संप्राप्तः सहस्रेण शतेन च ॥ ३१ ॥

Segmented

नलः च अपि महा-वीर्यः संवृतो द्रुमवासिभिः कोटि-शतेन सम्प्राप्तः सहस्रेण शतेन च

Analysis

Word Lemma Parse
नलः नल pos=n,g=m,c=1,n=s
pos=i
अपि अपि pos=i
महा महत् pos=a,comp=y
वीर्यः वीर्य pos=n,g=m,c=1,n=s
संवृतो संवृ pos=va,g=m,c=1,n=s,f=part
द्रुमवासिभिः द्रुमवासिन् pos=n,g=m,c=3,n=p
कोटि कोटि pos=n,comp=y
शतेन शत pos=n,g=n,c=3,n=s
सम्प्राप्तः सम्प्राप् pos=va,g=m,c=1,n=s,f=part
सहस्रेण सहस्र pos=n,g=n,c=3,n=s
शतेन शत pos=n,g=n,c=3,n=s
pos=i