Original

कैलासशिखराकारैर्वानरैर्भीमविक्रमैः ।वृतः कोटिसहस्रेण हनुमान्प्रत्यदृश्यत ॥ ३० ॥

Segmented

कैलास-शिखर-आकारैः वानरैः भीम-विक्रमैः वृतः कोटि-सहस्रेण हनुमान् प्रत्यदृश्यत

Analysis

Word Lemma Parse
कैलास कैलास pos=n,comp=y
शिखर शिखर pos=n,comp=y
आकारैः आकार pos=n,g=m,c=3,n=p
वानरैः वानर pos=n,g=m,c=3,n=p
भीम भीम pos=a,comp=y
विक्रमैः विक्रम pos=n,g=m,c=3,n=p
वृतः वृ pos=va,g=m,c=1,n=s,f=part
कोटि कोटि pos=n,comp=y
सहस्रेण सहस्र pos=n,g=n,c=3,n=s
हनुमान् हनुमन्त् pos=n,g=m,c=1,n=s
प्रत्यदृश्यत प्रतिदृश् pos=v,p=3,n=s,l=lan