Original

चन्द्रमा रश्मिभिः कुर्यात्पृथिवीं सौम्य निर्मलाम् ।त्वद्विधो वापि मित्राणां प्रतिकुर्यात्परंतप ॥ ३ ॥

Segmented

चन्द्रमा रश्मिभिः कुर्यात् पृथिवीम् सौम्य निर्मलाम् त्वद्विधो वा अपि मित्राणाम् प्रतिकुर्यात् परंतप

Analysis

Word Lemma Parse
चन्द्रमा चन्द्रमस् pos=n,g=m,c=1,n=s
रश्मिभिः रश्मि pos=n,g=m,c=3,n=p
कुर्यात् कृ pos=v,p=3,n=s,l=vidhilin
पृथिवीम् पृथिवी pos=n,g=f,c=2,n=s
सौम्य सौम्य pos=a,g=m,c=8,n=s
निर्मलाम् निर्मल pos=a,g=f,c=2,n=s
त्वद्विधो त्वद्विध pos=a,g=m,c=1,n=s
वा वा pos=i
अपि अपि pos=i
मित्राणाम् मित्र pos=n,g=m,c=6,n=p
प्रतिकुर्यात् प्रतिकृ pos=v,p=3,n=s,l=vidhilin
परंतप परंतप pos=a,g=m,c=8,n=s