Original

ततो यूथपतिर्वीरो दुर्मुखो नाम वानरः ।प्रत्यदृश्यत कोटिभ्यां द्वाभ्यां परिवृतो बली ॥ २९ ॥

Segmented

ततो यूथ-पतिः वीरो दुर्मुखो नाम वानरः प्रत्यदृश्यत कोटिभ्याम् द्वाभ्याम् परिवृतो बली

Analysis

Word Lemma Parse
ततो ततस् pos=i
यूथ यूथ pos=n,comp=y
पतिः पति pos=n,g=m,c=1,n=s
वीरो वीर pos=n,g=m,c=1,n=s
दुर्मुखो दुर्मुख pos=n,g=m,c=1,n=s
नाम नाम pos=i
वानरः वानर pos=n,g=m,c=1,n=s
प्रत्यदृश्यत प्रतिदृश् pos=v,p=3,n=s,l=lan
कोटिभ्याम् कोटि pos=n,g=f,c=3,n=d
द्वाभ्याम् द्वि pos=n,g=f,c=3,n=d
परिवृतो परिवृ pos=va,g=m,c=1,n=s,f=part
बली बलिन् pos=a,g=m,c=1,n=s