Original

ततो रम्भस्त्वनुप्राप्तस्तरुणादित्यसंनिभः ।अयुतेन वृतश्चैव सहस्रेण शतेन च ॥ २८ ॥

Segmented

ततो रम्भस् त्व् अनुप्राप्तस् तरुण-आदित्य-संनिभः अयुतेन वृतः च एव सहस्रेण शतेन च

Analysis

Word Lemma Parse
ततो ततस् pos=i
रम्भस् रम्भ pos=n,g=m,c=1,n=s
त्व् तु pos=i
अनुप्राप्तस् अनुप्राप् pos=va,g=m,c=1,n=s,f=part
तरुण तरुण pos=a,comp=y
आदित्य आदित्य pos=n,comp=y
संनिभः संनिभ pos=a,g=m,c=1,n=s
अयुतेन अयुत pos=n,g=n,c=3,n=s
वृतः वृ pos=va,g=m,c=1,n=s,f=part
pos=i
एव एव pos=i
सहस्रेण सहस्र pos=n,g=n,c=3,n=s
शतेन शत pos=n,g=n,c=3,n=s
pos=i