Original

ततस्ताराद्युतिस्तारो हरिर्भीमपराक्रमः ।पञ्चभिर्हरिकोटीभिर्दूरतः प्रत्यदृश्यत ॥ २६ ॥

Segmented

ततस् तारा-द्युतिः तारो हरिः भीम-पराक्रमः पञ्चभिः हरि-कोटीभिः दूरतः प्रत्यदृश्यत

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तारा तारा pos=n,comp=y
द्युतिः द्युति pos=n,g=f,c=1,n=s
तारो तार pos=n,g=m,c=1,n=s
हरिः हरि pos=n,g=m,c=1,n=s
भीम भीम pos=a,comp=y
पराक्रमः पराक्रम pos=n,g=m,c=1,n=s
पञ्चभिः पञ्चन् pos=n,g=f,c=3,n=p
हरि हरि pos=n,comp=y
कोटीभिः कोटि pos=n,g=f,c=3,n=p
दूरतः दूरतस् pos=i
प्रत्यदृश्यत प्रतिदृश् pos=v,p=3,n=s,l=lan