Original

ततः पद्मसहस्रेण वृतः शङ्कुशतेन च ।युवराजोऽङ्गदः प्राप्तः पितृतुल्यपराक्रमः ॥ २५ ॥

Segmented

ततः पद्म-सहस्रेण वृतः शङ्कु-शतेन च युवराजो ऽङ्गदः प्राप्तः पितृ-तुल्य-पराक्रमः

Analysis

Word Lemma Parse
ततः ततस् pos=i
पद्म पद्म pos=n,comp=y
सहस्रेण सहस्र pos=n,g=n,c=3,n=s
वृतः वृ pos=va,g=m,c=1,n=s,f=part
शङ्कु शङ्कु pos=n,comp=y
शतेन शत pos=n,g=n,c=3,n=s
pos=i
युवराजो युवराज pos=n,g=m,c=1,n=s
ऽङ्गदः अङ्गद pos=n,g=m,c=1,n=s
प्राप्तः प्राप् pos=va,g=m,c=1,n=s,f=part
पितृ पितृ pos=n,comp=y
तुल्य तुल्य pos=a,comp=y
पराक्रमः पराक्रम pos=n,g=m,c=1,n=s