Original

ततः कोटिसहस्राणां सहस्रेण शतेन च ।पृष्ठतोऽनुगतः प्राप्तो हरिभिर्गन्धमादनः ॥ २४ ॥

Segmented

ततः कोटि-सहस्राणाम् सहस्रेण शतेन च पृष्ठतो ऽनुगतः प्राप्तो हरिभिः गन्धमादनः

Analysis

Word Lemma Parse
ततः ततस् pos=i
कोटि कोटि pos=n,comp=y
सहस्राणाम् सहस्र pos=n,g=n,c=6,n=p
सहस्रेण सहस्र pos=n,g=n,c=3,n=s
शतेन शत pos=n,g=n,c=3,n=s
pos=i
पृष्ठतो पृष्ठतस् pos=i
ऽनुगतः अनुगम् pos=va,g=m,c=1,n=s,f=part
प्राप्तो प्राप् pos=va,g=m,c=1,n=s,f=part
हरिभिः हरि pos=n,g=m,c=3,n=p
गन्धमादनः गन्धमादन pos=n,g=m,c=1,n=s