Original

दरीमुखश्च बलवान्यूथपोऽभ्याययौ तदा ।वृतः कोटिसहस्रेण सुग्रीवं समुपस्थितः ॥ २२ ॥

Segmented

दरीमुखः च बलवान् यूथपो ऽभ्याययौ तदा वृतः कोटि-सहस्रेण सुग्रीवम् समुपस्थितः

Analysis

Word Lemma Parse
दरीमुखः दरीमुख pos=n,g=m,c=1,n=s
pos=i
बलवान् बलवत् pos=a,g=m,c=1,n=s
यूथपो यूथप pos=n,g=m,c=1,n=s
ऽभ्याययौ अभ्याया pos=v,p=3,n=s,l=lit
तदा तदा pos=i
वृतः वृ pos=va,g=m,c=1,n=s,f=part
कोटि कोटि pos=n,comp=y
सहस्रेण सहस्र pos=n,g=n,c=3,n=s
सुग्रीवम् सुग्रीव pos=n,g=m,c=2,n=s
समुपस्थितः समुपस्था pos=va,g=m,c=1,n=s,f=part