Original

नीलाञ्जनचयाकारो नीलो नामाथ यूथपः ।अदृश्यत महाकायः कोटिभिर्दशभिर्वृतः ॥ २१ ॥

Segmented

नीलाञ्जन-चय-आकारः नीलो नाम अथ यूथपः अदृश्यत महा-कायः कोटिभिः दशभिः वृतः

Analysis

Word Lemma Parse
नीलाञ्जन नीलाञ्जन pos=n,comp=y
चय चय pos=n,comp=y
आकारः आकार pos=n,g=m,c=1,n=s
नीलो नील pos=n,g=m,c=1,n=s
नाम नाम pos=i
अथ अथ pos=i
यूथपः यूथप pos=n,g=m,c=1,n=s
अदृश्यत दृश् pos=v,p=3,n=s,l=lan
महा महत् pos=a,comp=y
कायः काय pos=n,g=m,c=1,n=s
कोटिभिः कोटि pos=n,g=f,c=3,n=p
दशभिः दशन् pos=n,g=f,c=3,n=p
वृतः वृ pos=va,g=m,c=1,n=s,f=part