Original

यदिन्द्रो वर्षते वर्षं न तच्चित्रं भवेद्भुवि ।आदित्यो वा सहस्रांशुः कुर्याद्वितिमिरं नभः ॥ २ ॥

Segmented

यद् इन्द्रो वर्षते वर्षम् न तच् चित्रम् भवेद् भुवि आदित्यो वा सहस्रांशुः कुर्याद् वितिमिरम् नभः

Analysis

Word Lemma Parse
यद् यत् pos=i
इन्द्रो इन्द्र pos=n,g=m,c=1,n=s
वर्षते वृष् pos=v,p=3,n=s,l=lat
वर्षम् वर्ष pos=n,g=m,c=2,n=s
pos=i
तच् तद् pos=n,g=n,c=1,n=s
चित्रम् चित्र pos=a,g=n,c=1,n=s
भवेद् भू pos=v,p=3,n=s,l=vidhilin
भुवि भू pos=n,g=f,c=7,n=s
आदित्यो आदित्य pos=n,g=m,c=1,n=s
वा वा pos=i
सहस्रांशुः सहस्रांशु pos=n,g=m,c=1,n=s
कुर्याद् कृ pos=v,p=3,n=s,l=vidhilin
वितिमिरम् वितिमिर pos=a,g=n,c=2,n=s
नभः नभस् pos=n,g=n,c=2,n=s