Original

ऋक्षाणां भीमवेगानां धूम्रः शत्रुनिबर्हणः ।वृतः कोटिसहस्राभ्यां द्वाभ्यां समभिवर्तत ॥ १९ ॥

Segmented

ऋक्षाणाम् भीम-वेगानाम् धूम्रः शत्रु-निबर्हणः वृतः कोटि-सहस्राभ्याम् द्वाभ्याम् समभिवर्तत

Analysis

Word Lemma Parse
ऋक्षाणाम् ऋक्ष pos=n,g=m,c=6,n=p
भीम भीम pos=a,comp=y
वेगानाम् वेग pos=n,g=m,c=6,n=p
धूम्रः धूम्र pos=n,g=m,c=1,n=s
शत्रु शत्रु pos=n,comp=y
निबर्हणः निबर्हण pos=a,g=m,c=1,n=s
वृतः वृ pos=va,g=m,c=1,n=s,f=part
कोटि कोटि pos=n,comp=y
सहस्राभ्याम् सहस्र pos=n,g=m,c=3,n=d
द्वाभ्याम् द्वि pos=n,g=m,c=3,n=d
समभिवर्तत समभिवृत् pos=v,p=3,n=s,l=lan