Original

अनीकैर्बहुसाहस्रैर्वानराणां समन्वितः ।पिता हनुमतः श्रीमान्केसरी प्रत्यदृश्यत ॥ १७ ॥

Segmented

अनीकैः बहु-साहस्रैः वानराणाम् समन्वितः पिता हनुमतः श्रीमान् केसरी प्रत्यदृश्यत

Analysis

Word Lemma Parse
अनीकैः अनीक pos=n,g=n,c=3,n=p
बहु बहु pos=a,comp=y
साहस्रैः साहस्र pos=a,g=n,c=3,n=p
वानराणाम् वानर pos=n,g=m,c=6,n=p
समन्वितः समन्वित pos=a,g=m,c=1,n=s
पिता पितृ pos=n,g=m,c=1,n=s
हनुमतः हनुमन्त् pos=n,g=m,c=6,n=s
श्रीमान् श्रीमत् pos=a,g=m,c=1,n=s
केसरी केसरिन् pos=n,g=m,c=1,n=s
प्रत्यदृश्यत प्रतिदृश् pos=v,p=3,n=s,l=lan