Original

ततः काञ्चनशैलाभस्ताराया वीर्यवान्पिता ।अनेकैर्दशसाहस्रैः कोटिभिः प्रत्यदृश्यत ॥ १५ ॥

Segmented

ततः काञ्चन-शैल-आभः ताराया वीर्यवान् पिता अनेकैः दश-साहस्रैः कोटिभिः प्रत्यदृश्यत

Analysis

Word Lemma Parse
ततः ततस् pos=i
काञ्चन काञ्चन pos=a,comp=y
शैल शैल pos=n,comp=y
आभः आभ pos=a,g=m,c=1,n=s
ताराया तारा pos=n,g=f,c=6,n=s
वीर्यवान् वीर्यवत् pos=a,g=m,c=1,n=s
पिता पितृ pos=n,g=m,c=1,n=s
अनेकैः अनेक pos=a,g=n,c=3,n=p
दश दशन् pos=n,comp=y
साहस्रैः साहस्र pos=n,g=n,c=3,n=p
कोटिभिः कोटि pos=n,g=f,c=3,n=p
प्रत्यदृश्यत प्रतिदृश् pos=v,p=3,n=s,l=lan