Original

कोटीसहस्रैर्दशभिः श्रीमान्परिवृतस्तदा ।वीरः शतबलिर्नाम वानरः प्रत्यदृश्यत ॥ १४ ॥

Segmented

कोटि-सहस्रैः दशभिः श्रीमान् परिवृतस् तदा वीरः शतबलिः नाम वानरः प्रत्यदृश्यत

Analysis

Word Lemma Parse
कोटि कोटि pos=n,comp=y
सहस्रैः सहस्र pos=n,g=n,c=3,n=p
दशभिः दशन् pos=n,g=n,c=3,n=p
श्रीमान् श्रीमत् pos=a,g=m,c=1,n=s
परिवृतस् परिवृ pos=va,g=m,c=1,n=s,f=part
तदा तदा pos=i
वीरः वीर pos=n,g=m,c=1,n=s
शतबलिः शतबलि pos=n,g=m,c=1,n=s
नाम नाम pos=i
वानरः वानर pos=n,g=m,c=1,n=s
प्रत्यदृश्यत प्रतिदृश् pos=v,p=3,n=s,l=lan