Original

तरुणादित्यवर्णैश्च शशिगौरैश्च वानरैः ।पद्मकेसरवर्णैश्च श्वेतैर्मेरुकृतालयैः ॥ १३ ॥

Segmented

तरुण-आदित्य-वर्णैः च शशि-गौरैः च वानरैः पद्म-केसर-वर्णैः च श्वेतैः मेरु-कृत-आलयैः

Analysis

Word Lemma Parse
तरुण तरुण pos=a,comp=y
आदित्य आदित्य pos=n,comp=y
वर्णैः वर्ण pos=n,g=m,c=3,n=p
pos=i
शशि शशिन् pos=n,comp=y
गौरैः गौर pos=a,g=m,c=3,n=p
pos=i
वानरैः वानर pos=n,g=m,c=3,n=p
पद्म पद्म pos=n,comp=y
केसर केसर pos=n,comp=y
वर्णैः वर्ण pos=n,g=m,c=3,n=p
pos=i
श्वेतैः श्वेत pos=a,g=m,c=3,n=p
मेरु मेरु pos=n,comp=y
कृत कृ pos=va,comp=y,f=part
आलयैः आलय pos=n,g=m,c=3,n=p