Original

नादेयैः पार्वतीयैश्च सामुद्रैश्च महाबलैः ।हरिभिर्मेघनिर्ह्रादैरन्यैश्च वनचारिभिः ॥ १२ ॥

Segmented

नादेयैः पार्वतीयैः च सामुद्रैः च महा-बलैः हरिभिः मेघ-निर्ह्रादैः अन्यैः च वन-चारिन्

Analysis

Word Lemma Parse
नादेयैः नादेय pos=a,g=m,c=3,n=p
पार्वतीयैः पार्वतीय pos=a,g=m,c=3,n=p
pos=i
सामुद्रैः सामुद्र pos=a,g=m,c=3,n=p
pos=i
महा महत् pos=a,comp=y
बलैः बल pos=n,g=m,c=3,n=p
हरिभिः हरि pos=n,g=m,c=3,n=p
मेघ मेघ pos=n,comp=y
निर्ह्रादैः निर्ह्राद pos=n,g=m,c=3,n=p
अन्यैः अन्य pos=n,g=m,c=3,n=p
pos=i
वन वन pos=n,comp=y
चारिन् चारिन् pos=a,g=m,c=3,n=p