Original

निमेषान्तरमात्रेण ततस्तैर्हरियूथपैः ।कोटीशतपरीवारैः कामरूपिभिरावृता ॥ ११ ॥

Segmented

निमेष-अन्तर-मात्रेण ततस् तैः हरि-यूथपैः कोटि-शत-परीवारैः कामरूपिभिः आवृता

Analysis

Word Lemma Parse
निमेष निमेष pos=n,comp=y
अन्तर अन्तर pos=n,comp=y
मात्रेण मात्र pos=n,g=n,c=3,n=s
ततस् ततस् pos=i
तैः तद् pos=n,g=m,c=3,n=p
हरि हरि pos=n,comp=y
यूथपैः यूथप pos=n,g=m,c=3,n=p
कोटि कोटि pos=n,comp=y
शत शत pos=n,comp=y
परीवारैः परीवार pos=n,g=m,c=3,n=p
कामरूपिभिः कामरूपिन् pos=a,g=m,c=3,n=p
आवृता आवृ pos=va,g=f,c=1,n=s,f=part