Original

ततो नगेन्द्रसंकाशैस्तीक्ष्ण दंष्ट्रैर्महाबलैः ।कृत्स्ना संछादिता भूमिरसंख्येयैः प्लवंगमैः ॥ १० ॥

Segmented

ततो नगेन्द्र-संकाशैः तीक्ष्ण-दंष्ट्रैः महा-बलैः कृत्स्ना संछादिता भूमिः असंख्येयैः प्लवंगमैः

Analysis

Word Lemma Parse
ततो ततस् pos=i
नगेन्द्र नगेन्द्र pos=n,comp=y
संकाशैः संकाश pos=n,g=m,c=3,n=p
तीक्ष्ण तीक्ष्ण pos=a,comp=y
दंष्ट्रैः दंष्ट्र pos=n,g=m,c=3,n=p
महा महत् pos=a,comp=y
बलैः बल pos=n,g=m,c=3,n=p
कृत्स्ना कृत्स्न pos=a,g=f,c=1,n=s
संछादिता संछादय् pos=va,g=f,c=1,n=s,f=part
भूमिः भूमि pos=n,g=f,c=1,n=s
असंख्येयैः असंख्येय pos=a,g=m,c=3,n=p
प्लवंगमैः प्लवंगम pos=n,g=m,c=3,n=p