Original

इति ब्रुवाणं सुग्रीवं रामो धर्मभृतां वरः ।बाहुभ्यां संपरिष्वज्य प्रत्युवाच कृताञ्जलिम् ॥ १ ॥

Segmented

इति ब्रुवाणम् सुग्रीवम् रामो धर्म-भृताम् वरः बाहुभ्याम् सम्परिष्वज्य प्रत्युवाच कृत-अञ्जलिम्

Analysis

Word Lemma Parse
इति इति pos=i
ब्रुवाणम् ब्रू pos=va,g=m,c=2,n=s,f=part
सुग्रीवम् सुग्रीव pos=n,g=m,c=2,n=s
रामो राम pos=n,g=m,c=1,n=s
धर्म धर्म pos=n,comp=y
भृताम् भृत् pos=a,g=m,c=6,n=p
वरः वर pos=a,g=m,c=1,n=s
बाहुभ्याम् बाहु pos=n,g=m,c=3,n=d
सम्परिष्वज्य सम्परिष्वज् pos=vi
प्रत्युवाच प्रतिवच् pos=v,p=3,n=s,l=lit
कृत कृ pos=va,comp=y,f=part
अञ्जलिम् अञ्जलि pos=n,g=m,c=2,n=s