Original

श्रुत्वा तु वचनं तस्य हरयः शीघ्रविक्रमाः ।समुपस्थापयामासुः शिबिकां प्रियदर्शनाम् ॥ ९ ॥

Segmented

श्रुत्वा तु वचनम् तस्य हरयः शीघ्र-विक्रमाः समुपस्थापयामासुः शिबिकाम् प्रिय-दर्शनाम्

Analysis

Word Lemma Parse
श्रुत्वा श्रु pos=vi
तु तु pos=i
वचनम् वचन pos=n,g=n,c=2,n=s
तस्य तद् pos=n,g=m,c=6,n=s
हरयः हरि pos=n,g=m,c=1,n=p
शीघ्र शीघ्र pos=a,comp=y
विक्रमाः विक्रम pos=n,g=m,c=1,n=p
समुपस्थापयामासुः समुपस्थापय् pos=v,p=3,n=p,l=lit
शिबिकाम् शिबिका pos=n,g=f,c=2,n=s
प्रिय प्रिय pos=a,comp=y
दर्शनाम् दर्शन pos=n,g=f,c=2,n=s