Original

तानुवाच ततः प्राप्तान्राजार्कसदृशप्रभः ।उपस्थापयत क्षिप्रं शिबिकां मम वानराः ॥ ८ ॥

Segmented

तान् उवाच ततः प्राप्तान् राजा अर्क-सदृश-प्रभः उपस्थापयत क्षिप्रम् शिबिकाम् मम वानराः

Analysis

Word Lemma Parse
तान् तद् pos=n,g=m,c=2,n=p
उवाच वच् pos=v,p=3,n=s,l=lit
ततः ततस् pos=i
प्राप्तान् प्राप् pos=va,g=m,c=2,n=p,f=part
राजा राजन् pos=n,g=m,c=1,n=s
अर्क अर्क pos=n,comp=y
सदृश सदृश pos=a,comp=y
प्रभः प्रभा pos=n,g=m,c=1,n=s
उपस्थापयत उपस्थापय् pos=v,p=2,n=p,l=lot
क्षिप्रम् क्षिप्रम् pos=i
शिबिकाम् शिबिका pos=n,g=f,c=2,n=s
मम मद् pos=n,g=,c=6,n=s
वानराः वानर pos=n,g=m,c=8,n=p