Original

तस्य तद्वचनं श्रुत्वा हरयः शीघ्रमाययुः ।बद्धाञ्जलिपुटाः सर्वे ये स्युः स्त्रीदर्शनक्षमाः ॥ ७ ॥

Segmented

तस्य तत् वचनम् श्रुत्वा हरयः शीघ्रम् आययुः बद्ध-अञ्जलि-पुटाः सर्वे ये स्युः स्त्री-दर्शन-क्षमाः

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
तत् तद् pos=n,g=n,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
हरयः हरि pos=n,g=m,c=1,n=p
शीघ्रम् शीघ्र pos=a,g=n,c=2,n=s
आययुः आया pos=v,p=3,n=p,l=lit
बद्ध बन्ध् pos=va,comp=y,f=part
अञ्जलि अञ्जलि pos=n,comp=y
पुटाः पुट pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
ये यद् pos=n,g=m,c=1,n=p
स्युः अस् pos=v,p=3,n=p,l=vidhilin
स्त्री स्त्री pos=n,comp=y
दर्शन दर्शन pos=n,comp=y
क्षमाः क्षम pos=a,g=m,c=1,n=p