Original

विसर्जयामास तदा तारामन्याश्च योषितः ।एतेत्युच्चैर्हरिवरान्सुग्रीवः समुदाहरत् ॥ ६ ॥

Segmented

विसर्जयामास तदा ताराम् अन्याः च योषितः एत इति उच्चैः हरि-वरान् सुग्रीवः समुदाहरत्

Analysis

Word Lemma Parse
विसर्जयामास विसर्जय् pos=v,p=3,n=s,l=lit
तदा तदा pos=i
ताराम् तारा pos=n,g=f,c=2,n=s
अन्याः अन्य pos=n,g=f,c=2,n=p
pos=i
योषितः योषित् pos=n,g=f,c=2,n=p
एत pos=v,p=2,n=p,l=lot
इति इति pos=i
उच्चैः उच्चैस् pos=i
हरि हरि pos=n,comp=y
वरान् वर pos=a,g=m,c=2,n=p
सुग्रीवः सुग्रीव pos=n,g=m,c=1,n=s
समुदाहरत् समुदाहृ pos=v,p=3,n=s,l=lan