Original

एवं भवतु गच्छामः स्थेयं त्वच्छासने मया ।तमेवमुक्त्वा सुग्रीवो लक्ष्मणं शुभलक्ष्मणम् ॥ ५ ॥

Segmented

एवम् भवतु गच्छामः स्थेयम् त्वद्-शासने मया तम् एवम् उक्त्वा सुग्रीवो लक्ष्मणम् शुभ-लक्ष्मणम्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
भवतु भू pos=v,p=3,n=s,l=lot
गच्छामः गम् pos=v,p=1,n=p,l=lat
स्थेयम् स्था pos=va,g=n,c=1,n=s,f=krtya
त्वद् त्वद् pos=n,comp=y
शासने शासन pos=n,g=n,c=7,n=s
मया मद् pos=n,g=,c=3,n=s
तम् तद् pos=n,g=m,c=2,n=s
एवम् एवम् pos=i
उक्त्वा वच् pos=vi
सुग्रीवो सुग्रीव pos=n,g=m,c=1,n=s
लक्ष्मणम् लक्ष्मण pos=n,g=m,c=2,n=s
शुभ शुभ pos=a,comp=y
लक्ष्मणम् लक्ष्मण pos=n,g=m,c=2,n=s