Original

तस्य तद्वचनं श्रुत्वा लक्ष्मणस्य सुभाषितम् ।सुग्रीवः परमप्रीतो वाक्यमेतदुवाच ह ॥ ४ ॥

Segmented

तस्य तत् वचनम् श्रुत्वा लक्ष्मणस्य सुभाषितम् सुग्रीवः परम-प्रीतः वाक्यम् एतद् उवाच ह

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
तत् तद् pos=n,g=n,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
लक्ष्मणस्य लक्ष्मण pos=n,g=m,c=6,n=s
सुभाषितम् सुभाषित pos=n,g=n,c=2,n=s
सुग्रीवः सुग्रीव pos=n,g=m,c=1,n=s
परम परम pos=a,comp=y
प्रीतः प्री pos=va,g=m,c=1,n=s,f=part
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
एतद् एतद् pos=n,g=n,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i