Original

ततस्तमुद्योगमवेक्ष्य बुद्धिमान्हरिप्रवीरस्य निदेशवर्तिनः ।बभूव हर्षाद्वसुधाधिपात्मजः प्रबुद्धनीलोत्पलतुल्यदर्शनः ॥ ३४ ॥

Segmented

ततस् तम् उद्योगम् अवेक्ष्य बुद्धिमान् हरि-प्रवीरस्य निदेश-वर्तिनः बभूव हर्षाद् वसुधा-अधिप-आत्मजः प्रबुद्ध-नीलोत्पल-तुल्य-दर्शनः

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तम् तद् pos=n,g=m,c=2,n=s
उद्योगम् उद्योग pos=n,g=m,c=2,n=s
अवेक्ष्य अवेक्ष् pos=vi
बुद्धिमान् बुद्धिमत् pos=a,g=m,c=1,n=s
हरि हरि pos=n,comp=y
प्रवीरस्य प्रवीर pos=n,g=m,c=6,n=s
निदेश निदेश pos=n,comp=y
वर्तिनः वर्तिन् pos=a,g=m,c=6,n=s
बभूव भू pos=v,p=3,n=s,l=lit
हर्षाद् हर्ष pos=n,g=m,c=5,n=s
वसुधा वसुधा pos=n,comp=y
अधिप अधिप pos=n,comp=y
आत्मजः आत्मज pos=n,g=m,c=1,n=s
प्रबुद्ध प्रबुध् pos=va,comp=y,f=part
नीलोत्पल नीलोत्पल pos=n,comp=y
तुल्य तुल्य pos=a,comp=y
दर्शनः दर्शन pos=n,g=m,c=1,n=s