Original

ते त्वामभिगमिष्यन्ति राक्षसं ये सबान्धवम् ।निहत्य रावणं संख्ये ह्यानयिष्यन्ति मैथिलीम् ॥ ३३ ॥

Segmented

ते त्वाम् अभिगमिष्यन्ति राक्षसम् ये स बान्धवम् निहत्य रावणम् संख्ये ह्य् आनयिष्यन्ति मैथिलीम्

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
त्वाम् त्वद् pos=n,g=,c=2,n=s
अभिगमिष्यन्ति अभिगम् pos=v,p=3,n=p,l=lrt
राक्षसम् राक्षस pos=n,g=m,c=2,n=s
ये यद् pos=n,g=m,c=1,n=p
pos=i
बान्धवम् बान्धव pos=n,g=m,c=2,n=s
निहत्य निहन् pos=vi
रावणम् रावण pos=n,g=m,c=2,n=s
संख्ये संख्य pos=n,g=n,c=7,n=s
ह्य् हि pos=i
आनयिष्यन्ति आनी pos=v,p=3,n=p,l=lrt
मैथिलीम् मैथिली pos=n,g=f,c=2,n=s