Original

अर्बुदैरर्बुदशतैर्मध्यैश्चान्तैश्च वानराः ।समुद्रैश्च परार्धैश्च हरयो हरियूथपाः ॥ ३१ ॥

Segmented

अर्बुदैः अर्बुद-शतैः मध्यैः च अन्तैः च वानराः समुद्रैः च परार्धैः च हरयो हरि-यूथपाः

Analysis

Word Lemma Parse
अर्बुदैः अर्बुद pos=n,g=n,c=3,n=p
अर्बुद अर्बुद pos=n,comp=y
शतैः शत pos=n,g=n,c=3,n=p
मध्यैः मध्य pos=n,g=n,c=3,n=p
pos=i
अन्तैः अन्त pos=n,g=m,c=3,n=p
pos=i
वानराः वानर pos=n,g=m,c=1,n=p
समुद्रैः समुद्र pos=n,g=m,c=3,n=p
pos=i
परार्धैः परार्ध pos=n,g=m,c=3,n=p
pos=i
हरयो हरि pos=n,g=m,c=1,n=p
हरि हरि pos=n,comp=y
यूथपाः यूथप pos=n,g=m,c=1,n=p