Original

शतैः शतसहस्रैश्च कोटिभिश्च प्लवंगमाः ।अयुतैश्चावृता वीरा शङ्कुभिश्च परंतप ॥ ३० ॥

Segmented

शतैः शत-सहस्रैः च कोटिभिः च प्लवंगमाः अयुतैः च आवृताः वीराः शङ्कुभिः च परंतप

Analysis

Word Lemma Parse
शतैः शत pos=n,g=n,c=3,n=p
शत शत pos=n,comp=y
सहस्रैः सहस्र pos=n,g=n,c=3,n=p
pos=i
कोटिभिः कोटि pos=n,g=f,c=3,n=p
pos=i
प्लवंगमाः प्लवंगम pos=n,g=m,c=1,n=p
अयुतैः अयुत pos=n,g=n,c=3,n=p
pos=i
आवृताः आवृ pos=va,g=m,c=1,n=p,f=part
वीराः वीर pos=n,g=m,c=1,n=p
शङ्कुभिः शङ्कु pos=n,g=m,c=3,n=p
pos=i
परंतप परंतप pos=a,g=m,c=8,n=s