Original

स लक्ष्मणो भीमबलं सर्ववानरसत्तमम् ।अब्रवीत्प्रश्रितं वाक्यं सुग्रीवं संप्रहर्षयन् ।किष्किन्धाया विनिष्क्राम यदि ते सौम्य रोचते ॥ ३ ॥

Segmented

स लक्ष्मणो भीम-बलम् सर्व-वानर-सत्तमम् अब्रवीत् प्रश्रितम् वाक्यम् सुग्रीवम् संप्रहर्षयन् किष्किन्धाया विनिष्क्राम यदि ते सौम्य रोचते

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
लक्ष्मणो लक्ष्मण pos=n,g=m,c=1,n=s
भीम भीम pos=a,comp=y
बलम् बल pos=n,g=m,c=2,n=s
सर्व सर्व pos=n,comp=y
वानर वानर pos=n,comp=y
सत्तमम् सत्तम pos=a,g=m,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
प्रश्रितम् प्रश्रित pos=a,g=n,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
सुग्रीवम् सुग्रीव pos=n,g=m,c=2,n=s
संप्रहर्षयन् संप्रहर्षय् pos=va,g=m,c=1,n=s,f=part
किष्किन्धाया किष्किन्धा pos=n,g=f,c=5,n=s
विनिष्क्राम विनिष्क्रम् pos=v,p=2,n=s,l=lot
यदि यदि pos=i
ते त्वद् pos=n,g=,c=4,n=s
सौम्य सौम्य pos=a,g=m,c=8,n=s
रोचते रुच् pos=v,p=3,n=s,l=lat