Original

तव देवप्रसदाच्च भ्रातुश्च जयतां वर ।कृतं न प्रतिकुर्याद्यः पुरुषाणां स दूषकः ॥ २६ ॥

Segmented

कृतम् न प्रतिकुर्याद् यः पुरुषाणाम् स दूषकः

Analysis

Word Lemma Parse
कृतम् कृ pos=va,g=n,c=2,n=s,f=part
pos=i
प्रतिकुर्याद् प्रतिकृ pos=v,p=3,n=s,l=vidhilin
यः यद् pos=n,g=m,c=1,n=s
पुरुषाणाम् पुरुष pos=n,g=m,c=6,n=p
तद् pos=n,g=m,c=1,n=s
दूषकः दूषक pos=a,g=,c=1,n=s