Original

अमित्राणां वधे युक्तो मित्राणां संग्रहे रतः ।त्रिवर्गफलभोक्ता तु राजा धर्मेण युज्यते ॥ २२ ॥

Segmented

अमित्राणाम् वधे युक्तो मित्राणाम् संग्रहे रतः त्रिवर्ग-फल-भोक्ता तु राजा धर्मेण युज्यते

Analysis

Word Lemma Parse
अमित्राणाम् अमित्र pos=n,g=m,c=6,n=p
वधे वध pos=n,g=m,c=7,n=s
युक्तो युज् pos=va,g=m,c=1,n=s,f=part
मित्राणाम् मित्र pos=n,g=m,c=6,n=p
संग्रहे संग्रह pos=n,g=m,c=7,n=s
रतः रम् pos=va,g=m,c=1,n=s,f=part
त्रिवर्ग त्रिवर्ग pos=n,comp=y
फल फल pos=n,comp=y
भोक्ता भोक्तृ pos=n,g=m,c=1,n=s
तु तु pos=i
राजा राजन् pos=n,g=m,c=1,n=s
धर्मेण धर्म pos=n,g=m,c=3,n=s
युज्यते युज् pos=v,p=3,n=s,l=lat