Original

हित्वा धर्मं तथार्थं च कामं यस्तु निषेवते ।स वृक्षाग्रे यथा सुप्तः पतितः प्रतिबुध्यते ॥ २१ ॥

Segmented

हित्वा धर्मम् तथा अर्थम् च कामम् यस् तु निषेवते स वृक्ष-अग्रे यथा सुप्तः पतितः प्रतिबुध्यते

Analysis

Word Lemma Parse
हित्वा हा pos=vi
धर्मम् धर्म pos=n,g=m,c=2,n=s
तथा तथा pos=i
अर्थम् अर्थ pos=n,g=m,c=2,n=s
pos=i
कामम् काम pos=n,g=m,c=2,n=s
यस् यद् pos=n,g=m,c=1,n=s
तु तु pos=i
निषेवते निषेव् pos=v,p=3,n=s,l=lat
तद् pos=n,g=m,c=1,n=s
वृक्ष वृक्ष pos=n,comp=y
अग्रे अग्र pos=n,g=n,c=7,n=s
यथा यथा pos=i
सुप्तः स्वप् pos=va,g=m,c=1,n=s,f=part
पतितः पत् pos=va,g=m,c=1,n=s,f=part
प्रतिबुध्यते प्रतिबुध् pos=v,p=3,n=s,l=lat