Original

विसर्जयित्वा स हरीञ्शूरांस्तान्कृतकर्मणः ।मेने कृतार्थमात्मानं राघवं च महाबलम् ॥ २ ॥

Segmented

विसर्जयित्वा स हरीञ् शूरांस् तान् कृतकर्मणः मेने कृतार्थम् आत्मानम् राघवम् च महा-बलम्

Analysis

Word Lemma Parse
विसर्जयित्वा विसर्जय् pos=vi
तद् pos=n,g=m,c=1,n=s
हरीञ् हरि pos=n,g=m,c=2,n=p
शूरांस् शूर pos=n,g=m,c=2,n=p
तान् तद् pos=n,g=m,c=2,n=p
कृतकर्मणः कृतकर्मन् pos=a,g=m,c=2,n=p
मेने मन् pos=v,p=3,n=s,l=lit
कृतार्थम् कृतार्थ pos=a,g=m,c=2,n=s
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
राघवम् राघव pos=n,g=m,c=2,n=s
pos=i
महा महत् pos=a,comp=y
बलम् बल pos=n,g=m,c=2,n=s