Original

परिष्वज्य च धर्मात्मा निषीदेति ततोऽब्रवीत् ।तं निषण्णं ततो दृष्ट्वा क्षितौ रामोऽब्रवीद्वचः ॥ १९ ॥

Segmented

परिष्वज्य च धर्म-आत्मा निषीद इति ततो ऽब्रवीत् तम् निषण्णम् ततो दृष्ट्वा क्षितौ रामो ऽब्रवीद् वचः

Analysis

Word Lemma Parse
परिष्वज्य परिष्वज् pos=vi
pos=i
धर्म धर्म pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
निषीद निषद् pos=v,p=2,n=s,l=lot
इति इति pos=i
ततो ततस् pos=i
ऽब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
तम् तद् pos=n,g=m,c=2,n=s
निषण्णम् निषद् pos=va,g=m,c=2,n=s,f=part
ततो ततस् pos=i
दृष्ट्वा दृश् pos=vi
क्षितौ क्षिति pos=n,g=f,c=7,n=s
रामो राम pos=n,g=m,c=1,n=s
ऽब्रवीद् ब्रू pos=v,p=3,n=s,l=lan
वचः वचस् pos=n,g=n,c=2,n=s