Original

पादयोः पतितं मूर्ध्ना तमुत्थाप्य हरीश्वरम् ।प्रेंणा च बहुमानाच्च राघवः परिषस्वजे ॥ १८ ॥

Segmented

पादयोः पतितम् मूर्ध्ना तम् उत्थाप्य हरि-ईश्वरम् प्रेम्णा च बहु-मानात् च राघवः परिषस्वजे

Analysis

Word Lemma Parse
पादयोः पाद pos=n,g=m,c=7,n=d
पतितम् पत् pos=va,g=m,c=2,n=s,f=part
मूर्ध्ना मूर्धन् pos=n,g=m,c=3,n=s
तम् तद् pos=n,g=m,c=2,n=s
उत्थाप्य उत्थापय् pos=vi
हरि हरि pos=n,comp=y
ईश्वरम् ईश्वर pos=n,g=m,c=2,n=s
प्रेम्णा प्रेमन् pos=n,g=,c=3,n=s
pos=i
बहु बहु pos=a,comp=y
मानात् मान pos=n,g=m,c=5,n=s
pos=i
राघवः राघव pos=n,g=m,c=1,n=s
परिषस्वजे परिष्वज् pos=v,p=3,n=s,l=lit