Original

तटाकमिव तद्दृष्ट्वा रामः कुड्मलपङ्कजम् ।वानराणां महत्सैन्यं सुग्रीवे प्रीतिमानभूत् ॥ १७ ॥

Segmented

तटाकम् इव तद् दृष्ट्वा रामः कुड्मल-पङ्कजम् वानराणाम् महत् सैन्यम् सुग्रीवे प्रीतिमान् अभूत्

Analysis

Word Lemma Parse
तटाकम् तटाक pos=n,g=n,c=2,n=s
इव इव pos=i
तद् तद् pos=n,g=n,c=2,n=s
दृष्ट्वा दृश् pos=vi
रामः राम pos=n,g=m,c=1,n=s
कुड्मल कुड्मल pos=n,comp=y
पङ्कजम् पङ्कज pos=n,g=n,c=2,n=s
वानराणाम् वानर pos=n,g=m,c=6,n=p
महत् महत् pos=a,g=n,c=2,n=s
सैन्यम् सैन्य pos=n,g=n,c=2,n=s
सुग्रीवे सुग्रीव pos=n,g=m,c=7,n=s
प्रीतिमान् प्रीतिमत् pos=a,g=m,c=1,n=s
अभूत् भू pos=v,p=3,n=s,l=lun