Original

आसाद्य च ततो रामं कृताञ्जलिपुटोऽभवत् ।कृताञ्जलौ स्थिते तस्मिन्वानराश्चभवंस्तथा ॥ १६ ॥

Segmented

आसाद्य च ततो रामम् कृत-अञ्जलि-पुटः ऽभवत् कृत-अञ्जलौ स्थिते तस्मिन् वानराः च भवान् तथा

Analysis

Word Lemma Parse
आसाद्य आसादय् pos=vi
pos=i
ततो ततस् pos=i
रामम् राम pos=n,g=m,c=2,n=s
कृत कृ pos=va,comp=y,f=part
अञ्जलि अञ्जलि pos=n,comp=y
पुटः पुट pos=n,g=m,c=1,n=s
ऽभवत् भू pos=v,p=3,n=s,l=lan
कृत कृ pos=va,comp=y,f=part
अञ्जलौ अञ्जलि pos=n,g=m,c=7,n=s
स्थिते स्था pos=va,g=m,c=7,n=s,f=part
तस्मिन् तद् pos=n,g=m,c=7,n=s
वानराः वानर pos=n,g=m,c=1,n=p
pos=i
भवान् भवत् pos=a,g=m,c=1,n=s
तथा तथा pos=i